अमरकोषसम्पद्

         

आयति (स्त्री) == प्रभावः

पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः 
नानार्थवर्गः 3.3.72.1.2

पर्यायपदानि
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
 अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि।
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।
 अनुभावः प्रभावे च सतां च मतिनिश्चये।
 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।
 पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः।

 आयति (स्त्री)
 धामन् (नपुं)
 अधिष्ठान (नपुं)
 वीर्य (नपुं)
 अनुभाव (पुं)
 तेजस् (नपुं)
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue