अमरकोषसम्पद्

         


Search amarakosha: कश्य. Page 1

1 कश्य (नपुं)

कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निस्वनः
क्षत्रियवर्गः 2.8.47.2.1
अर्थः - अश्वमध्यम्


2 कश्य (नपुं)

मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम्
शूद्रवर्गः 2.10.40.1.2
अर्थः - सुरा


3 कश्य (वि)

कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते
विशेष्यनिघ्नवर्गः 3.1.44.2.1
अर्थः - ताडनार्हः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue