अमरकोषसम्पद्

         


Search amarakosha: कौशिक. Page 1

1 कौशिक (पुं)

कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः
वनौषधिवर्गः 2.4.34.1.3
अर्थः - गुग्गुलुवृक्षः


2 कौशिक (पुं)

दिवान्धः कौशिको घूको दिवाभीतो निशाटनः
सिंहादिवर्गः 2.5.15.2.2
अर्थः - उलूकः


3 कौशिक (पुं)

वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः
ब्रह्मवर्गः 2.7.36.3.4
अर्थः - विश्वामित्रः


4 कौशिक (पुं)

महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः
नानार्थवर्गः 3.3.10.1.1
अर्थः - इन्द्रः


5 कौशिक (पुं)

महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः
नानार्थवर्गः 3.3.10.1.1
अर्थः - सर्पग्राहिः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue