अमरकोषसम्पद्

         


Search amarakosha: ज्येष्ठ. Page 1

1 ज्येष्ठ (पुं)

वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्
कालवर्गः 1.4.16.1.4
अर्थः - ज्येष्ठमासः
Jyeshtha month


2 ज्येष्ठ (वि)

त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः
नानार्थवर्गः 3.3.41.2.1
अर्थः - अतिशस्तः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue