अमरकोषसम्पद्

         


Search amarakosha: दृढ. Page 1

1 दृढ (नपुं)

तीव्रैकान्तनितान्तानि गाढबाढदृढानि च
स्वर्गवर्गः 1.1.67.1.6
अर्थः - अतिशयः
excessive


2 दृढ (वि)

खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्
विशेष्यनिघ्नवर्गः 3.1.76.1.6
अर्थः - कठिनम्


3 दृढ (वि)

शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ
नानार्थवर्गः 3.3.45.1.1
अर्थः - शक्तः


4 दृढ (वि)

शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ
नानार्थवर्गः 3.3.45.1.1
अर्थः - स्थूलम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue