अमरकोषसम्पद्

         


Search amarakosha: फल. Page 1

1 फल (नपुं)

वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम्
वनौषधिवर्गः 2.4.15.1.1
अर्थः - वृक्षफलम्


2 फल (नपुं)

त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु
मनुष्यवर्गः 2.6.110.2.2
अर्थः - वस्त्रयोनिः


3 फल (नपुं)

फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः
क्षत्रियवर्गः 2.8.90.2.2
अर्थः - फलकः


4 फल (नपुं)

दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम्
वैश्यवर्गः 2.9.13.1.6
अर्थः - लाङ्गलस्याधस्थलोहकाष्ठम्


5 फल (नपुं)

नीवी परिपणो मूलधनं लाभोऽधिकं फलम्
वैश्यवर्गः 2.9.80.1.6
अर्थः - अधिकफलम्


6 फल (नपुं)

शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्
नानार्थवर्गः 3.3.201.2.2
अर्थः - सस्यहेतुकृतम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue