अमरकोषसम्पद्

         


Search amarakosha: रस. Page 1

1 रस (पुं)

रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी
धीवर्गः 1.5.7.2.4
अर्थः - रसनेन्द्रियविषयः


2 रस (पुं)

क्षारः काचोऽथ चपलो रसः सूतश्च पारदे
वैश्यवर्गः 2.9.99.2.4
अर्थः - पारदः


3 रस (पुं)

वोलगन्धरसप्राणपिण्डगोपरसाः समाः
वैश्यवर्गः 2.9.104.2.6
अर्थः - गन्धरसः


4 रस (पुं)

शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः
नानार्थवर्गः 3.3.228.1.1
अर्थः - गुणः


5 रस (पुं)

शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः
नानार्थवर्गः 3.3.228.1.1
अर्थः - रागः


6 रस (पुं)

शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः
नानार्थवर्गः 3.3.228.1.1
अर्थः - शृङ्गारादिः


7 रस (पुं)

शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः
नानार्थवर्गः 3.3.228.1.1
अर्थः - विषम्


8 रस (पुं)

शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः
नानार्थवर्गः 3.3.228.1.1
अर्थः - वीर्यम्


9 रस (पुं)

शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः
नानार्थवर्गः 3.3.228.1.1
अर्थः - द्रवः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue