अमरकोषसम्पद्

         


Search amarakosha: शृङ्ग. Page 1

1 शृङ्ग (नपुं)

कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः
शैलवर्गः 2.3.4.2.3
अर्थः - पर्वताग्रः


2 शृङ्ग (पुं)

कूर्चशीर्षो मधुरकः शृङ्गह्रस्वाङ्गजीवकाः
वनौषधिवर्गः 2.4.142.2.3
अर्थः - जीवकः


3 शृङ्ग (नपुं)

शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः
नानार्थवर्गः 3.3.26.1.1
अर्थः - पर्वतसमभूभागः


4 शृङ्ग (नपुं)

शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः
नानार्थवर्गः 3.3.26.1.1
अर्थः - प्राधान्यम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue