अमरकोषसम्पद्

         

शैलवर्गः 2.3.7

खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः
उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका

खनि (स्त्री) = रत्नाद्युत्पत्तिस्थानम्. 2.3.7.1.1

आकर (पुं) = रत्नाद्युत्पत्तिस्थानम्. 2.3.7.1.2

पाद (पुं) = पर्वतसमीपस्थाल्पपर्वतः. 2.3.7.1.3

प्रत्यन्तपर्वत (पुं) = पर्वतसमीपस्थाल्पपर्वतः. 2.3.7.1.4

उपत्यका (स्त्री) = अद्रेरधस्थोर्ध्वासन्नभूमिः. 2.3.7.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue