अमरकोषसम्पद्

         

वैश्यवर्गः 2.9.79

विक्रेता स्याद्विक्रयिकः क्रायकक्रयिकौ समौ
वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः

विक्रेतृ (पुं) = वस्त्रपात्रादिदत्वा तन्मूल्यं गृहीतः. 2.9.79.1.1

विक्रयिक (पुं) = वस्त्रपात्रादिदत्वा तन्मूल्यं गृहीतः. 2.9.79.1.2

क्रायक (पुं) = मूल्येन वस्त्रादि गृहीतः. 2.9.79.1.3

क्रयिक (पुं) = मूल्येन वस्त्रादि गृहीतः. 2.9.79.1.4

वाणिज्य (नपुं) = वणिक्कर्मः. 2.9.79.2.1

वणिज्या (स्त्री) = वणिक्कर्मः. 2.9.79.2.2

मूल्य (नपुं) = विक्रेयवस्तूनां मूल्यम्. 2.9.79.2.3

वस्न (पुं) = विक्रेयवस्तूनां मूल्यम्. 2.9.79.2.4

अवक्रय (पुं) = विक्रेयवस्तूनां मूल्यम्. 2.9.79.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue