अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.23

सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः
मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः

उन्माद (वि) = उन्मादशीलः. 3.1.23.1.1

उन्मदिष्णु (वि) = उन्मादशीलः. 3.1.23.1.2

अविनीत (वि) = दुर्विनीतः. 3.1.23.1.3

समुद्धत (वि) = दुर्विनीतः. 3.1.23.1.4

मत्त (वि) = उन्मत्तः. 3.1.23.2.1

शौण्ड (वि) = उन्मत्तः. 3.1.23.2.2

उत्कट (वि) = उन्मत्तः. 3.1.23.2.3

क्षीब (वि) = उन्मत्तः. 3.1.23.2.4

कामुक (वि) = कामुकः. 3.1.23.2.5

कमितृ (वि) = कामुकः. 3.1.23.2.6

अनुक (वि) = कामुकः. 3.1.23.2.7

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue