अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.98

ज्ञप्तस्तु ज्ञापितो छन्नश्छादिते पूजितेऽञ्चितः
पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः

ज्ञप्त (वि) = बोधं प्रापितः. 3.1.98.1.1

ज्ञपित (वि) = बोधं प्रापितः. 3.1.98.1.2

छन्न (वि) = आच्छादितः. 3.1.98.1.3

छादित (वि) = आच्छादितः. 3.1.98.1.4

पूजित (वि) = पूजितः. 3.1.98.1.5

अञ्चित (वि) = पूजितः. 3.1.98.1.6

पूर्ण (वि) = पूर्णः. 3.1.98.2.1

पूरित (वि) = पूर्णः. 3.1.98.2.2

क्लिष्ट (वि) = प्राप्तक्लेशः. 3.1.98.2.3

क्लिशित (वि) = प्राप्तक्लेशः. 3.1.98.2.4

अवसित (वि) = समाप्तः. 3.1.98.2.5

सित (वि) = समाप्तः. 3.1.98.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue