अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.92

प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्
स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु

ककुद (पुं-नपुं) = प्राधान्यम्. 3.3.92.1.1

ककुद (पुं-नपुं) = राजचिह्नम्. 3.3.92.1.1

ककुद (पुं-नपुं) = वृषाङ्गम्. 3.3.92.1.1

संविद् (स्त्री) = ज्ञानम्. 3.3.92.2.1

संविद् (स्त्री) = क्रियाकारः. 3.3.92.2.1

संविद् (स्त्री) = सम्भाषणम्. 3.3.92.2.1

संविद् (स्त्री) = युद्धम्. 3.3.92.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue